Original

कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै ।यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ॥ ४३ ॥

Segmented

कान्तारेषु अपि विश्रामो नरस्य आध्वनिकस्य वै यः स दारः स विश्वस् तस्मात् दाराः परा गतिः

Analysis

Word Lemma Parse
कान्तारेषु कान्तार pos=n,g=m,c=7,n=p
अपि अपि pos=i
विश्रामो विश्राम pos=n,g=m,c=1,n=s
नरस्य नर pos=n,g=m,c=6,n=s
आध्वनिकस्य आध्वनिक pos=a,g=m,c=6,n=s
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विश्वस् विश्वस् pos=va,g=m,c=1,n=s,f=krtya
तस्मात् तद् pos=n,g=n,c=5,n=s
दाराः दार pos=n,g=m,c=1,n=p
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s