Original

सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः ।पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ ४२ ॥

Segmented

सखायः प्रविविक्तेषु भवन्ति एताः प्रियंवदाः पितरो धर्म-कार्येषु भवन्ति आर्तस्य मातरः

Analysis

Word Lemma Parse
सखायः सखि pos=n,g=,c=1,n=p
प्रविविक्तेषु प्रविविक्त pos=a,g=m,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
प्रियंवदाः प्रियंवद pos=a,g=f,c=1,n=p
पितरो पितृ pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
आर्तस्य आर्त pos=a,g=m,c=6,n=s
मातरः मातृ pos=n,g=f,c=1,n=p