Original

दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा ।चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ।कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ॥ ४ ॥

Segmented

दन्तैः शुक्लैः शिखरिभिः सिंह-संहननः युवा चक्र-अङ्कित-करः श्रीमान् महा-मूर्धा महा-बलः कुमारो देव-गर्भ-आभः स तत्र आशु व्यवर्धत

Analysis

Word Lemma Parse
दन्तैः दन्त pos=n,g=m,c=3,n=p
शुक्लैः शुक्ल pos=a,g=m,c=3,n=p
शिखरिभिः शिखरिन् pos=n,g=m,c=3,n=p
सिंह सिंह pos=n,comp=y
संहननः संहनन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
अङ्कित अङ्कय् pos=va,comp=y,f=part
करः कर pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कुमारो कुमार pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आशु आशु pos=a,g=n,c=2,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan