Original

सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ ३९ ॥

Segmented

सा भार्या या गृहे दक्षा सा भार्या या प्रजावती सा भार्या या पतिप्राणा सा भार्या या पतिव्रता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
दक्षा दक्ष pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
प्रजावती प्रजावत् pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
पतिप्राणा पतिप्राणा pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s