Original

पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ३८ ॥

Segmented

पुन्नाम्नो नरकाद् यस्मात् पितरम् त्रायते सुतः तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा

Analysis

Word Lemma Parse
पुन्नाम्नो पुन्नामन् pos=a,g=n,c=5,n=s
नरकाद् नरक pos=n,g=n,c=5,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
त्रायते त्रा pos=v,p=3,n=s,l=lat
सुतः सुत pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
एव एव pos=i
स्वयम्भुवा स्वयम्भु pos=n,g=m,c=3,n=s