Original

भार्यां पतिः संप्रविश्य स यस्माज्जायते पुनः ।जायाया इति जायात्वं पुराणाः कवयो विदुः ॥ ३६ ॥

Segmented

भार्याम् पतिः सम्प्रविश्य स यस्मात् जायते पुनः जायाया इति जाया-त्वम् पुराणाः कवयो विदुः

Analysis

Word Lemma Parse
भार्याम् भार्या pos=n,g=f,c=2,n=s
पतिः पति pos=n,g=m,c=1,n=s
सम्प्रविश्य सम्प्रविश् pos=vi
तद् pos=n,g=m,c=1,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
जायाया जाया pos=n,g=f,c=6,n=s
इति इति pos=i
जाया जाया pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
पुराणाः पुराण pos=a,g=m,c=1,n=p
कवयो कवि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit