Original

यदि मे याचमानाया वचनं न करिष्यसि ।दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ॥ ३५ ॥

Segmented

यदि मे याचमानाया वचनम् न करिष्यसि दुःषन्त शतधा मूर्धा ततस् ते ऽद्य फलिष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
याचमानाया याच् pos=va,g=f,c=6,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
दुःषन्त दुःषन्त pos=n,g=m,c=8,n=s
शतधा शतधा pos=i
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
फलिष्यति फल् pos=v,p=3,n=s,l=lrt