Original

अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते ।देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ॥ ३२ ॥

Segmented

अवमन्य आत्मना आत्मानम् अन्यथा प्रतिपद्यते देवा न तस्य श्रेयांसो यस्य आत्मा अपि न कारणम्

Analysis

Word Lemma Parse
अवमन्य अवमन् pos=vi
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्यथा अन्यथा pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
देवा देव pos=n,g=m,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
श्रेयांसो श्रेयस् pos=a,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
कारणम् कारण pos=n,g=n,c=1,n=s