Original

यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ ३० ॥

Segmented

यमो वैवस्वतः तस्य निर्यातयति दुष्कृतम् हृदि स्थितः कर्म-साक्षी क्षेत्रज्ञो यस्य तुष्यति

Analysis

Word Lemma Parse
यमो यम pos=n,g=m,c=1,n=s
वैवस्वतः वैवस्वत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निर्यातयति निर्यातय् pos=v,p=3,n=s,l=lat
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,comp=y
साक्षी साक्षिन् pos=a,g=m,c=1,n=s
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तुष्यति तुष् pos=v,p=3,n=s,l=lat