Original

जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः ।तस्याथ कारयामास वर्धमानस्य धीमतः ॥ ३ ॥

Segmented

जातकर्म-आदि-संस्कारम् कण्वः पुण्य-कृताम् वरः तस्य अथ कारयामास वर्धमानस्य धीमतः

Analysis

Word Lemma Parse
जातकर्म जातकर्मन् pos=n,comp=y
आदि आदि pos=n,comp=y
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
कण्वः कण्व pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
कारयामास कारय् pos=v,p=3,n=s,l=lit
वर्धमानस्य वृध् pos=va,g=m,c=6,n=s,f=part
धीमतः धीमत् pos=a,g=m,c=6,n=s