Original

आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ।अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ २९ ॥

Segmented

आदित्य-चन्द्रौ अनिल-अनलौ च द्यौः भूमिः आपो हृदयम् यमः च अहः च रात्री च उभे च संध्ये धर्मः च जानाति नरस्य वृत्तम्

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,comp=y
चन्द्रौ चन्द्र pos=n,g=m,c=1,n=d
अनिल अनिल pos=n,comp=y
अनलौ अनल pos=n,g=m,c=1,n=d
pos=i
द्यौः दिव् pos=n,g=,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
हृदयम् हृदय pos=n,g=n,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
pos=i
अहः अहर् pos=n,g=n,c=1,n=s
pos=i
रात्री रात्रि pos=n,g=f,c=1,n=s
pos=i
उभे उभ् pos=n,g=f,c=1,n=d
pos=i
संध्ये संध्या pos=n,g=f,c=1,n=d
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
नरस्य नर pos=n,g=m,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s