Original

मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति ।विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ॥ २८ ॥

Segmented

मन्यते पापकम् कृत्वा न कश्चिद् वेत्ति माम् इति विदन्ति च एनम् देवाः च स्वः च एव अन्तरपूरुषः

Analysis

Word Lemma Parse
मन्यते मन् pos=v,p=3,n=s,l=lat
पापकम् पापक pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
विदन्ति विद् pos=v,p=3,n=p,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
स्वः स्व pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
अन्तरपूरुषः अन्तरपूरुष pos=n,g=m,c=1,n=s