Original

एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् ।यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि ॥ २७ ॥

Segmented

एको ऽहम् अस्मि इति च मन्यसे त्वम् न हृच्छयम् वेत्सि मुनिम् पुराणम् यो वेदिता कर्मणः पापकस्य तस्य अन्तिके त्वम् वृजिनम् करोषि

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
हृच्छयम् हृच्छय pos=n,g=m,c=2,n=s
वेत्सि विद् pos=v,p=2,n=s,l=lat
मुनिम् मुनि pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वेदिता वेदितृ pos=a,g=m,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
पापकस्य पापक pos=a,g=n,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वृजिनम् वृजिन pos=n,g=n,c=2,n=s
करोषि कृ pos=v,p=2,n=s,l=lat