Original

योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ २६ ॥

Segmented

यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते किम् तेन न कृतम् पापम् चोरेण आत्म-अपहारिना

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽन्यथा अन्यथा pos=i
सन्तम् अस् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्यथा अन्यथा pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
चोरेण चोर pos=n,g=m,c=3,n=s
आत्म आत्मन् pos=n,comp=y
अपहारिना अपहारिन् pos=a,g=m,c=3,n=s