Original

जानन्नपि महाराज कस्मादेवं प्रभाषसे ।न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ॥ २४ ॥

Segmented

जानन्न् अपि महा-राज कस्माद् एवम् प्रभाषसे न जानामि इति निःसङ्गम् यथा अन्यः प्राकृतः तथा

Analysis

Word Lemma Parse
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कस्माद् pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
इति इति pos=i
निःसङ्गम् निःसङ्ग pos=a,g=m,c=2,n=s
यथा यथा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्राकृतः प्राकृत pos=a,g=m,c=1,n=s
तथा तथा pos=i