Original

सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता ।भर्तारमभिसंप्रेक्ष्य क्रुद्धा वचनमब्रवीत् ॥ २३ ॥

Segmented

सा मुहूर्तम् इव ध्यात्वा दुःख-अमर्ष-समन्विता भर्तारम् अभिसम्प्रेक्ष्य क्रुद्धा वचनम् अब्रवीत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
ध्यात्वा ध्या pos=vi
दुःख दुःख pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan