Original

आकारं गूहमाना च मन्युनाभिसमीरिता ।तपसा संभृतं तेजो धारयामास वै तदा ॥ २२ ॥

Segmented

आकारम् गूहमाना च मन्युना अभिसमीरिता तपसा संभृतम् तेजो धारयामास वै तदा

Analysis

Word Lemma Parse
आकारम् आकार pos=n,g=m,c=2,n=s
गूहमाना गुह् pos=va,g=f,c=1,n=s,f=part
pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s
अभिसमीरिता अभिसमीरय् pos=va,g=f,c=1,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
संभृतम् सम्भृ pos=va,g=n,c=2,n=s,f=part
तेजो तेजस् pos=n,g=n,c=2,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
वै वै pos=i
तदा तदा pos=i