Original

सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी ।विसंज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ॥ २० ॥

Segmented

सा एवम् उक्ता वरारोहा व्रीडिता इव मनस्विनी विसंज्ञा इव च दुःखेन तस्थौ स्थाणुः इव अचला

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
वरारोहा वरारोह pos=a,g=f,c=1,n=s
व्रीडिता व्रीड् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
विसंज्ञा विसंज्ञ pos=a,g=f,c=1,n=s
इव इव pos=i
pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
इव इव pos=i
अचला अचल pos=a,g=f,c=1,n=s