Original

धर्मकामार्थसंबन्धं न स्मरामि त्वया सह ।गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ १९ ॥

Segmented

धर्म-काम-अर्थ-संबन्धम् न स्मरामि त्वया सह गच्छ वा तिष्ठ वा कामम् यद् वा अपि इच्छसि तत् कुरु

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
वा वा pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
वा वा pos=i
कामम् कामम् pos=i
यद् यद् pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot