Original

सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि ।अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥ १८ ॥

Segmented

सो ऽथ श्रुत्वा एव तद् वाक्यम् तस्या राजा स्मरन्न् अपि अब्रवीन् न स्मरामि इति कस्य त्वम् दुष्ट-तापसि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
श्रुत्वा श्रु pos=vi
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्मरन्न् स्मृ pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
इति इति pos=i
कस्य pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
तापसि तापसी pos=n,g=f,c=8,n=s