Original

यथा समागमे पूर्वं कृतः स समयस्त्वया ।तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ॥ १७ ॥

Segmented

यथा समागमे पूर्वम् कृतः स समयः त्वया तम् स्मरस्व महाभाग कण्व-आश्रम-पदम् प्रति

Analysis

Word Lemma Parse
यथा यथा pos=i
समागमे समागम pos=n,g=m,c=7,n=s
पूर्वम् पूर्वम् pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
समयः समय pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्मरस्व स्मृ pos=v,p=2,n=s,l=lot
महाभाग महाभाग pos=a,g=m,c=8,n=s
कण्व कण्व pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
प्रति प्रति pos=i