Original

त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः ।यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ॥ १६ ॥

Segmented

त्वया हि अयम् सुतो राजन् मयि उत्पन्नः सुर-उपमः यथासमयम् एतस्मिन् वर्तस्व पुरुष-उत्तम

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
यथासमयम् यथासमयम् pos=i
एतस्मिन् एतद् pos=n,g=m,c=7,n=s
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s