Original

पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला ।अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ॥ १५ ॥

Segmented

पूजयित्वा यथान्यायम् अब्रवीत् तम् शकुन्तला अयम् पुत्रः त्वया राजन् यौवराज्ये ऽभिषिच्यताम्

Analysis

Word Lemma Parse
पूजयित्वा पूजय् pos=vi
यथान्यायम् यथान्यायम् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभिषिच्यताम् अभिषिच् pos=v,p=3,n=s,l=lot