Original

अभिसृत्य च राजानं विदिता सा प्रवेशिता ।सह तेनैव पुत्रेण तरुणादित्यवर्चसा ॥ १४ ॥

Segmented

अभिसृत्य च राजानम् विदिता सा प्रवेशिता सह तेन एव पुत्रेण तरुण-आदित्य-वर्चसा

Analysis

Word Lemma Parse
अभिसृत्य अभिसृ pos=vi
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
विदिता विद् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
प्रवेशिता प्रवेशय् pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s