Original

गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् ।आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ॥ १३ ॥

Segmented

गृहीत्वा अमर-गर्भ-आभम् पुत्रम् कमल-लोचनम् आजगाम ततः शुभ्रा दुःषन्त-विदितात् वनात्

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
अमर अमर pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कमल कमल pos=n,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शुभ्रा शुभ्र pos=a,g=f,c=1,n=s
दुःषन्त दुःषन्त pos=n,comp=y
विदितात् विद् pos=va,g=n,c=5,n=s,f=part
वनात् वन pos=n,g=n,c=5,n=s