Original

तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः ।शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ॥ १२ ॥

Segmented

तथा इति उक्त्वा तु ते सर्वे प्रातिष्ठन्त अमित-ओजसः शकुन्तलाम् पुरस्कृत्य स पुत्राम् गजसाह्वयम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रातिष्ठन्त प्रस्था pos=v,p=3,n=p,l=lan
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
शकुन्तलाम् शकुन्तला pos=n,g=f,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
pos=i
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
गजसाह्वयम् गजसाह्वय pos=n,g=n,c=2,n=s