Original

नारीणां चिरवासो हि बान्धवेषु न रोचते ।कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ॥ ११ ॥

Segmented

नारीणाम् चिर-वासः हि बान्धवेषु न रोचते कीर्ति-चारित्र-धर्म-घ्नः तस्मात् नयत माचिरम्

Analysis

Word Lemma Parse
नारीणाम् नारी pos=n,g=f,c=6,n=p
चिर चिर pos=a,comp=y
वासः वास pos=n,g=m,c=1,n=s
हि हि pos=i
बान्धवेषु बान्धव pos=n,g=m,c=7,n=p
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
कीर्ति कीर्ति pos=n,comp=y
चारित्र चारित्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
घ्नः हन् pos=a,g=m,c=6,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
नयत नी pos=v,p=2,n=p,l=lot
माचिरम् माचिरम् pos=i