Original

तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह ।शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ।भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ॥ १० ॥

Segmented

तस्य तद् बलम् आज्ञाय कण्वः शिष्यान् उवाच ह भर्त्रे प्रापयत अद्य एव सर्व-लक्षण-पूजिताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
कण्वः कण्व pos=n,g=m,c=1,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
प्रापयत प्रापय् pos=v,p=2,n=p,l=lot
अद्य अद्य pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
पूजिताम् पूजय् pos=va,g=f,c=2,n=s,f=part