Original

गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।तेषां धर्मान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् ॥ ९ ॥

Segmented

गान्धर्वो राक्षसः च एव पैशाचः च अष्टमः स्मृतः तेषाम् धर्मान् यथापूर्वम् मनुः स्वायंभुवो ऽब्रवीत्

Analysis

Word Lemma Parse
गान्धर्वो गान्धर्व pos=a,g=m,c=1,n=s
राक्षसः राक्षस pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
पैशाचः पैशाच pos=a,g=m,c=1,n=s
pos=i
अष्टमः अष्टम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्मान् धर्म pos=n,g=m,c=2,n=p
यथापूर्वम् यथापूर्व pos=a,g=n,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्वायंभुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan