Original

अष्टावेव समासेन विवाहा धर्मतः स्मृताः ।ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ॥ ८ ॥

Segmented

अष्टौ एव समासेन विवाहा धर्मतः स्मृताः ब्राह्मो दैवः तथा एव आर्षः प्राजापत्यः तथा आसुरः

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
एव एव pos=i
समासेन समास pos=n,g=m,c=3,n=s
विवाहा विवाह pos=n,g=m,c=1,n=p
धर्मतः धर्म pos=n,g=m,c=5,n=s
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
ब्राह्मो ब्राह्म pos=a,g=m,c=1,n=s
दैवः दैव pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
आर्षः आर्ष pos=a,g=m,c=1,n=s
प्राजापत्यः प्राजापत्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
आसुरः आसुर pos=a,g=m,c=1,n=s