Original

आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः ।आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥ ७ ॥

Segmented

आत्मनो बन्धुः आत्मा एव गतिः आत्मा एव च आत्मनः आत्मना एव आत्मनः दानम् कर्तुम् अर्हसि धर्मतः

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
गतिः गति pos=n,g=f,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
दानम् दान pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s