Original

दुःषन्त उवाच ।इच्छामि त्वां वरारोहे भजमानामनिन्दिते ।त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥ ६ ॥

Segmented

दुःषन्त उवाच इच्छामि त्वाम् वरारोहे भजमानाम् अनिन्दिते त्वद्-अर्थम् माम् स्थितम् विद्धि त्वद्-गतम् हि मनो मम

Analysis

Word Lemma Parse
दुःषन्त दुःषन्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
भजमानाम् भज् pos=va,g=f,c=2,n=s,f=part
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
त्वद् त्वद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
मनो मनस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s