Original

शकुन्तलोवाच ।फलाहारो गतो राजन्पिता मे इत आश्रमात् ।तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥ ५ ॥

Segmented

शकुन्तला उवाच फल-आहारः गतो राजन् पिता मे इत आश्रमात् तम् मुहूर्तम् प्रतीक्षस्व स माम् तुभ्यम् प्रदास्यति

Analysis

Word Lemma Parse
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इत इतस् pos=i
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
प्रतीक्षस्व प्रतीक्ष् pos=v,p=2,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt