Original

वैशंपायन उवाच ।ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा ।शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ॥ ३३ ॥

Segmented

वैशंपायन उवाच ततो धर्मिष्ठ-ताम् वव्रे राज्यात् च अस्खलनम् तथा शकुन्तला पौरवाणाम् दुःषन्त-हित-काम्या

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
धर्मिष्ठ धर्मिष्ठ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
राज्यात् राज्य pos=n,g=n,c=5,n=s
pos=i
अस्खलनम् अस्खलन pos=n,g=n,c=2,n=s
तथा तथा pos=i
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
पौरवाणाम् पौरव pos=n,g=m,c=6,n=p
दुःषन्त दुःषन्त pos=n,comp=y
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s