Original

कण्व उवाच ।प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि ।गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥ ३२ ॥

Segmented

कण्व उवाच प्रसन्न एव तस्य अहम् त्वद्-कृते वरवर्णिनि गृहाण च वरम् मत्तः तद्-कृते यद् अभीप्सितम्

Analysis

Word Lemma Parse
कण्व कण्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रसन्न प्रसद् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
pos=i
वरम् वर pos=n,g=m,c=2,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
तद् तद् pos=n,comp=y
कृते कृ pos=va,g=n,c=7,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अभीप्सितम् अभीप्सित pos=a,g=n,c=1,n=s