Original

मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः ।तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥ ३१ ॥

Segmented

मया पतिः वृतो यो ऽसौ दुःषन्तः पुरुष-उत्तमः तस्मै स सचिवाय त्वम् प्रसादम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
पतिः पति pos=n,g=m,c=1,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
दुःषन्तः दुःषन्त pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
pos=i
सचिवाय सचिव pos=n,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat