Original

ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् ।विनिधाय ततो भारं संनिधाय फलानि च ॥ ३० ॥

Segmented

ततः प्रक्षाल्य पादौ सा विश्रान्तम् मुनिम् अब्रवीत् विनिधाय ततो भारम् संनिधाय फलानि च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रक्षाल्य प्रक्षालय् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
सा तद् pos=n,g=f,c=1,n=s
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विनिधाय विनिधा pos=vi
ततो ततस् pos=i
भारम् भार pos=n,g=m,c=2,n=s
संनिधाय संनिधा pos=vi
फलानि फल pos=n,g=n,c=2,n=p
pos=i