Original

आहरामि तवाद्याहं निष्कादीन्यजिनानि च ।सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥ ३ ॥

Segmented

आहरामि ते अद्य अहम् निष्क-आदीनि अजिनानि च सर्वम् राज्यम् ते अद्य अस्तु भार्या मे भव शोभने

Analysis

Word Lemma Parse
आहरामि आहृ pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
निष्क निष्क pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
अजिनानि अजिन pos=n,g=n,c=2,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
भार्या भार्या pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s