Original

परं चाभिप्रयातस्य चक्रं तस्य महात्मनः ।भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ॥ २९ ॥

Segmented

परम् च अभिप्रयातस्य चक्रम् तस्य महात्मनः भविष्यति अप्रतिहतम् सततम् चक्रवर्तिनः

Analysis

Word Lemma Parse
परम् पर pos=n,g=n,c=1,n=s
pos=i
अभिप्रयातस्य अभिप्रया pos=va,g=m,c=6,n=s,f=part
चक्रम् चक्र pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अप्रतिहतम् अप्रतिहत pos=a,g=n,c=1,n=s
सततम् सततम् pos=i
चक्रवर्तिनः चक्रवर्तिन् pos=n,g=m,c=6,n=s