Original

महात्मा जनिता लोके पुत्रस्तव महाबलः ।य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ॥ २८ ॥

Segmented

महात्मा जनिता लोके पुत्रः ते महा-बलः य इमाम् सागर-अपाङ्गाम् कृत्स्नाम् भोक्ष्यति मेदिनीम्

Analysis

Word Lemma Parse
महात्मा महात्मन् pos=a,g=m,c=1,n=s
जनिता जनितृ pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
अपाङ्गाम् अपाङ्ग pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
भोक्ष्यति भुज् pos=v,p=3,n=s,l=lrt
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s