Original

धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः ।अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ॥ २७ ॥

Segmented

धर्म-आत्मा च महात्मा च दुःषन्तः पुरुष-उत्तमः अभ्यगच्छः पतिम् यम् त्वम् भजमानम् शकुन्तले

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
दुःषन्तः दुःषन्त pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अभ्यगच्छः अभिगम् pos=v,p=2,n=s,l=lan
पतिम् पति pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भजमानम् भज् pos=va,g=m,c=2,n=s,f=part
शकुन्तले शकुन्तला pos=n,g=f,c=8,n=s