Original

विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः ।उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ॥ २४ ॥

Segmented

विज्ञाय अथ च ताम् कण्वो दिव्य-ज्ञानः महा-तपाः उवाच भगवान् प्रीतः पश्यन् दिव्येन चक्षुषा

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
अथ अथ pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कण्वो कण्व pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s