Original

मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् ।शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥ २३ ॥

Segmented

मुहूर्त-याते तस्मिन् तु कण्वो अपि आश्रमम् आगमत् शकुन्तला च पितरम् ह्रिया न उपजगाम तम्

Analysis

Word Lemma Parse
मुहूर्त मुहूर्त pos=n,comp=y
याते या pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
कण्वो कण्व pos=n,g=m,c=1,n=s
अपि अपि pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
शकुन्तला शकुन्तला pos=n,g=f,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
ह्रिया हृ pos=v,p=2,n=s,l=vidhilin
pos=i
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s