Original

भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति ।एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥ २२ ॥

Segmented

भगवान् तपसा युक्तः श्रुत्वा किम् नु करिष्यति एवम् संचिन्तयन्न् एव प्रविवेश स्वकम् पुरम्

Analysis

Word Lemma Parse
भगवान् भगवत् pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
एवम् एवम् pos=i
संचिन्तयन्न् संचिन्तय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
स्वकम् स्वक pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s