Original

इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय ।मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ॥ २१ ॥

Segmented

इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय मनसा चिन्तयन् प्रायात् काश्यपम् प्रति पार्थिवः

Analysis

Word Lemma Parse
इति इति pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
तद् pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
प्रायात् प्रया pos=v,p=3,n=s,l=lan
काश्यपम् काश्यप pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s