Original

विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः ।प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ।तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ॥ २० ॥

Segmented

विश्वास्य च एनाम् स प्रायाद् अब्रवीत् च पुनः पुनः प्रेषयिष्ये ते अर्थाय वाहिनीम् चतुरङ्गिणीम् तया त्वाम् आनयिष्यामि निवासम् स्वम् शुचि-स्मिते

Analysis

Word Lemma Parse
विश्वास्य विश्वासय् pos=vi
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रेषयिष्ये प्रेषय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
चतुरङ्गिणीम् चतुरङ्गिन् pos=a,g=f,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आनयिष्यामि आनी pos=v,p=1,n=s,l=lrt
निवासम् निवास pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s