Original

सुवर्णमाला वासांसि कुण्डले परिहाटके ।नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥ २ ॥

Segmented

सुवर्ण-मालाः वासांसि कुण्डले परिहाटके नाना पत्तन-जे शुभ्रे मणि-रत्ने च शोभने

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
मालाः माला pos=n,g=f,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
परिहाटके परिहाटक pos=n,g=n,c=2,n=d
नाना नाना pos=i
पत्तन पत्तन pos=n,comp=y
जे pos=a,g=n,c=2,n=d
शुभ्रे शुभ्र pos=a,g=n,c=2,n=d
मणि मणि pos=n,comp=y
रत्ने रत्न pos=n,g=n,c=2,n=d
pos=i
शोभने शोभन pos=a,g=n,c=2,n=d