Original

वैशंपायन उवाच ।एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् ।अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ।यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ॥ १८ ॥

Segmented

वैशंपायन उवाच एवम् अस्तु इति ताम् राजा प्रत्युवाच अविचारयत् अपि च त्वाम् नयिष्यामि नगरम् स्वम् शुचि-स्मिते यथा त्वम् अर्हा सुश्रोणि सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
नयिष्यामि नी pos=v,p=1,n=s,l=lrt
नगरम् नगर pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हा अर्ह pos=a,g=f,c=1,n=s
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s