Original

सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः ।मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ॥ १६ ॥

Segmented

सत्यम् मे प्रतिजानीहि यत् त्वाम् वक्ष्यामि अहम् रहः मम जायेत यः पुत्रः स भवेत् त्वद्-अनन्तरम्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
प्रतिजानीहि प्रतिज्ञा pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
रहः रहस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
जायेत जन् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्वद् त्वद् pos=n,comp=y
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s