Original

गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः ।पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥ १३ ॥

Segmented

गान्धर्व-राक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः पृथग् वा यदि वा मिश्रौ कर्तव्यौ न अत्र संशयः

Analysis

Word Lemma Parse
गान्धर्व गान्धर्व pos=a,comp=y
राक्षसौ राक्षस pos=a,g=m,c=2,n=d
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
धर्म्यौ धर्म्य pos=a,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
मा मा pos=i
विशङ्किथाः विशङ्क् pos=v,p=2,n=s,l=lun_unaug
पृथग् पृथक् pos=i
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
मिश्रौ मिश्र pos=a,g=m,c=1,n=d
कर्तव्यौ कृ pos=va,g=m,c=1,n=d,f=krtya
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s